B 144-2 Lalitārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 144/2
Title: Lalitārcanacandrikā
Dimensions: 27 x 9 cm x 129 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/120
Remarks:


Reel No. B 144-2

Inventory No. 27132

Title Lalitārcanacandrikā

Author Saccidānandanātha

Subject Śaiva Tantra

Language Sanskrit

Reference BSP, 4.2 p. 128

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 9.0 cm

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso (fols.1–8), shifting thereafter to the lower right-hand margin

Place of Deposit NAK

Accession No. 1/120

Manuscript Features

The portion of text contained is the 24th prakāśa.

Available folios 1–25, 53–26, 64–

Two exposures of fols. 25v–26r, 25v, 53v, 41r, 40v, 39r and 38v; three exposures of fols. 43r and 42v

Fol. 28 is written in a different ink.

Excerpts

Beginning

❖ śrīḍhuḍhirājāya namaḥ ||   ||

atha lalitārccaṇa(!)caṃdrikā likhyate ||   ||

śivaṃ guruṃ gaṇādhīśaṃ, natvā śrīparadevatāṃ |

lalitāyā[ḥ] sabhedāyāḥ, pravakṣye ʼrcanacaṃdrikā || 1 ||

tatra śrīmān sādhakendro rātriśeṣaṃ samutthāyāvaśyakaṃ kṛtvā rātrivāsas tyaktvā śūdre<ref name="ftn1">For śuddhe</ref> vāsasī paridhāyāca⟨ṃ⟩mya || mānasī śucir bhūtvā svāsane samupaviśya svaśirasi sahasradalakamalayoga†rīyori†nijaguruṃ dhyāyet || 2 ||

tad yathā ||

vyomāṃbuje karpika<ref name="ftn2">For karṇika</ref>madhyasaṃsthe,

siṃhā⟨ṃ⟩sane saṃsthitadivyamūrttiṃ |

dhyāyed guruṃ caṃdraśi[[lā]]prakāśaṃ,

cit pustakāśīticaraṃ dadhānaṃ ||

śvetā[ṃ]baraṃ śvetavilepapuṣpaṃ,

muktāvibhūṣaṃ nūditaṃ dvinetraṃ |

vāmāṃkapītasthitaraktaśaktiṃ,

maṃdasmitaṃ sāṃdrakṛpānidhānaṃ || (fol. 1v1–7)

End

āpannaś cet samartho pi nyūnair eva samācaret ||

pūjākarmaviśeṣeṇa, deśakālānusārataḥ || ||

bhaviṣyapurāṇe ||

vibhave sati yo mohāt, na kuryād vidhivistaraṃ ||

na tat phalam avāpnoti pralobhā⟨ṃ⟩krāṃtamānasaḥ ||

ity a(!)stāṃ vistaraḥ ||     ||

saccidānaṃdanāthena, sahajānaṃdacetasā ||

caṃdrikāyāṃ prani(!)tāyāṃ prakāśarājasaṃjñakaḥ || (fol. 133r4–7)

Sub-colophon

iti śrīsaccidānaṃdanāthaviracitāyāṃ lalitārccanacaṃdrikāyāṃ naimi⟨r⟩ttikapūjāvidhikārinirūpaṇaprabodhako nāma caturviṃśatiḥ prakāśaḥ samāptā(!)ḥ ||    || (fol. 133v1–2)

Colophon

iti śrīsarvāgamācāryottamottamā śrīsaccidānaṃdaviracitā lalitārccaṇa(!)caṇ(!)drikā saṃpūrṇṇaṃ(!) ||    ||     ||     || (fol. 133v2–3)

Microfilm Details

Reel No. B 144/2

Date of Filming 31-10-1971

Exposures 139

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-07-2008

Bibliography


<references/>