B 144-2 Lalitārcanacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 144/2
Title: Lalitārcanacandrikā
Dimensions: 27 x 9 cm x 129 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/120
Remarks:
Reel No. B 144-2
Inventory No. 27132
Title Lalitārcanacandrikā
Author Saccidānandanātha
Subject Śaiva Tantra
Language Sanskrit
Reference BSP, 4.2 p. 128
Manuscript Details
Script Newari
Material paper
State incomplete
Size 27.0 x 9.0 cm
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso (fols.1–8), shifting thereafter to the lower right-hand margin
Place of Deposit NAK
Accession No. 1/120
Manuscript Features
The portion of text contained is the 24th prakāśa.
Available folios 1–25, 53–26, 64–
Two exposures of fols. 25v–26r, 25v, 53v, 41r, 40v, 39r and 38v; three exposures of fols. 43r and 42v
Fol. 28 is written in a different ink.
Excerpts
Beginning
❖ śrīḍhuḍhirājāya namaḥ || ||
atha lalitārccaṇa(!)caṃdrikā likhyate || ||
śivaṃ guruṃ gaṇādhīśaṃ, natvā śrīparadevatāṃ |
lalitāyā[ḥ] sabhedāyāḥ, pravakṣye ʼrcanacaṃdrikā || 1 ||
tatra śrīmān sādhakendro rātriśeṣaṃ samutthāyāvaśyakaṃ kṛtvā rātrivāsas tyaktvā śūdre<ref name="ftn1">For śuddhe</ref> vāsasī paridhāyāca⟨ṃ⟩mya || mānasī śucir bhūtvā svāsane samupaviśya svaśirasi sahasradalakamalayoga†rīyori†nijaguruṃ dhyāyet || 2 ||
tad yathā ||
vyomāṃbuje karpika<ref name="ftn2">For karṇika</ref>madhyasaṃsthe,
siṃhā⟨ṃ⟩sane saṃsthitadivyamūrttiṃ |
dhyāyed guruṃ caṃdraśi[[lā]]prakāśaṃ,
cit pustakāśīticaraṃ dadhānaṃ ||
śvetā[ṃ]baraṃ śvetavilepapuṣpaṃ,
muktāvibhūṣaṃ nūditaṃ dvinetraṃ |
vāmāṃkapītasthitaraktaśaktiṃ,
maṃdasmitaṃ sāṃdrakṛpānidhānaṃ || (fol. 1v1–7)
End
āpannaś cet samartho pi nyūnair eva samācaret ||
pūjākarmaviśeṣeṇa, deśakālānusārataḥ || ||
bhaviṣyapurāṇe ||
vibhave sati yo mohāt, na kuryād vidhivistaraṃ ||
na tat phalam avāpnoti pralobhā⟨ṃ⟩krāṃtamānasaḥ ||
ity a(!)stāṃ vistaraḥ || ||
saccidānaṃdanāthena, sahajānaṃdacetasā ||
caṃdrikāyāṃ prani(!)tāyāṃ prakāśarājasaṃjñakaḥ || (fol. 133r4–7)
Sub-colophon
iti śrīsaccidānaṃdanāthaviracitāyāṃ lalitārccanacaṃdrikāyāṃ naimi⟨r⟩ttikapūjāvidhikārinirūpaṇaprabodhako nāma caturviṃśatiḥ prakāśaḥ samāptā(!)ḥ || || (fol. 133v1–2)
Colophon
iti śrīsarvāgamācāryottamottamā śrīsaccidānaṃdaviracitā lalitārccaṇa(!)caṇ(!)drikā saṃpūrṇṇaṃ(!) || || || || (fol. 133v2–3)
Microfilm Details
Reel No. B 144/2
Date of Filming 31-10-1971
Exposures 139
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 25-07-2008
Bibliography
<references/>